Declension table of ?samāvartanakarman

Deva

NeuterSingularDualPlural
Nominativesamāvartanakarma samāvartanakarmaṇī samāvartanakarmāṇi
Vocativesamāvartanakarman samāvartanakarma samāvartanakarmaṇī samāvartanakarmāṇi
Accusativesamāvartanakarma samāvartanakarmaṇī samāvartanakarmāṇi
Instrumentalsamāvartanakarmaṇā samāvartanakarmabhyām samāvartanakarmabhiḥ
Dativesamāvartanakarmaṇe samāvartanakarmabhyām samāvartanakarmabhyaḥ
Ablativesamāvartanakarmaṇaḥ samāvartanakarmabhyām samāvartanakarmabhyaḥ
Genitivesamāvartanakarmaṇaḥ samāvartanakarmaṇoḥ samāvartanakarmaṇām
Locativesamāvartanakarmaṇi samāvartanakarmaṇoḥ samāvartanakarmasu

Compound samāvartanakarma -

Adverb -samāvartanakarma -samāvartanakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria