सुबन्तावली ?समावर्जितनेत्रशोभ

Roma

नपुंसकम्एकद्विबहु
प्रथमासमावर्जितनेत्रशोभम् समावर्जितनेत्रशोभे समावर्जितनेत्रशोभानि
सम्बोधनम्समावर्जितनेत्रशोभ समावर्जितनेत्रशोभे समावर्जितनेत्रशोभानि
द्वितीयासमावर्जितनेत्रशोभम् समावर्जितनेत्रशोभे समावर्जितनेत्रशोभानि
तृतीयासमावर्जितनेत्रशोभेन समावर्जितनेत्रशोभाभ्याम् समावर्जितनेत्रशोभैः
चतुर्थीसमावर्जितनेत्रशोभाय समावर्जितनेत्रशोभाभ्याम् समावर्जितनेत्रशोभेभ्यः
पञ्चमीसमावर्जितनेत्रशोभात् समावर्जितनेत्रशोभाभ्याम् समावर्जितनेत्रशोभेभ्यः
षष्ठीसमावर्जितनेत्रशोभस्य समावर्जितनेत्रशोभयोः समावर्जितनेत्रशोभानाम्
सप्तमीसमावर्जितनेत्रशोभे समावर्जितनेत्रशोभयोः समावर्जितनेत्रशोभेषु

समास समावर्जितनेत्रशोभ

अव्यय ॰समावर्जितनेत्रशोभम् ॰समावर्जितनेत्रशोभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria