Declension table of ?samāvarjitā

Deva

FeminineSingularDualPlural
Nominativesamāvarjitā samāvarjite samāvarjitāḥ
Vocativesamāvarjite samāvarjite samāvarjitāḥ
Accusativesamāvarjitām samāvarjite samāvarjitāḥ
Instrumentalsamāvarjitayā samāvarjitābhyām samāvarjitābhiḥ
Dativesamāvarjitāyai samāvarjitābhyām samāvarjitābhyaḥ
Ablativesamāvarjitāyāḥ samāvarjitābhyām samāvarjitābhyaḥ
Genitivesamāvarjitāyāḥ samāvarjitayoḥ samāvarjitānām
Locativesamāvarjitāyām samāvarjitayoḥ samāvarjitāsu

Adverb -samāvarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria