Declension table of ?samāvalokya

Deva

NeuterSingularDualPlural
Nominativesamāvalokyam samāvalokye samāvalokyāni
Vocativesamāvalokya samāvalokye samāvalokyāni
Accusativesamāvalokyam samāvalokye samāvalokyāni
Instrumentalsamāvalokyena samāvalokyābhyām samāvalokyaiḥ
Dativesamāvalokyāya samāvalokyābhyām samāvalokyebhyaḥ
Ablativesamāvalokyāt samāvalokyābhyām samāvalokyebhyaḥ
Genitivesamāvalokyasya samāvalokyayoḥ samāvalokyānām
Locativesamāvalokye samāvalokyayoḥ samāvalokyeṣu

Compound samāvalokya -

Adverb -samāvalokyam -samāvalokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria