Declension table of ?samāvāsitā

Deva

FeminineSingularDualPlural
Nominativesamāvāsitā samāvāsite samāvāsitāḥ
Vocativesamāvāsite samāvāsite samāvāsitāḥ
Accusativesamāvāsitām samāvāsite samāvāsitāḥ
Instrumentalsamāvāsitayā samāvāsitābhyām samāvāsitābhiḥ
Dativesamāvāsitāyai samāvāsitābhyām samāvāsitābhyaḥ
Ablativesamāvāsitāyāḥ samāvāsitābhyām samāvāsitābhyaḥ
Genitivesamāvāsitāyāḥ samāvāsitayoḥ samāvāsitānām
Locativesamāvāsitāyām samāvāsitayoḥ samāvāsitāsu

Adverb -samāvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria