Declension table of ?samāvṛttaka

Deva

MasculineSingularDualPlural
Nominativesamāvṛttakaḥ samāvṛttakau samāvṛttakāḥ
Vocativesamāvṛttaka samāvṛttakau samāvṛttakāḥ
Accusativesamāvṛttakam samāvṛttakau samāvṛttakān
Instrumentalsamāvṛttakena samāvṛttakābhyām samāvṛttakaiḥ samāvṛttakebhiḥ
Dativesamāvṛttakāya samāvṛttakābhyām samāvṛttakebhyaḥ
Ablativesamāvṛttakāt samāvṛttakābhyām samāvṛttakebhyaḥ
Genitivesamāvṛttakasya samāvṛttakayoḥ samāvṛttakānām
Locativesamāvṛttake samāvṛttakayoḥ samāvṛttakeṣu

Compound samāvṛttaka -

Adverb -samāvṛttakam -samāvṛttakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria