Declension table of ?samāvṛttā

Deva

FeminineSingularDualPlural
Nominativesamāvṛttā samāvṛtte samāvṛttāḥ
Vocativesamāvṛtte samāvṛtte samāvṛttāḥ
Accusativesamāvṛttām samāvṛtte samāvṛttāḥ
Instrumentalsamāvṛttayā samāvṛttābhyām samāvṛttābhiḥ
Dativesamāvṛttāyai samāvṛttābhyām samāvṛttābhyaḥ
Ablativesamāvṛttāyāḥ samāvṛttābhyām samāvṛttābhyaḥ
Genitivesamāvṛttāyāḥ samāvṛttayoḥ samāvṛttānām
Locativesamāvṛttāyām samāvṛttayoḥ samāvṛttāsu

Adverb -samāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria