Declension table of samāvṛtta

Deva

NeuterSingularDualPlural
Nominativesamāvṛttam samāvṛtte samāvṛttāni
Vocativesamāvṛtta samāvṛtte samāvṛttāni
Accusativesamāvṛttam samāvṛtte samāvṛttāni
Instrumentalsamāvṛttena samāvṛttābhyām samāvṛttaiḥ
Dativesamāvṛttāya samāvṛttābhyām samāvṛttebhyaḥ
Ablativesamāvṛttāt samāvṛttābhyām samāvṛttebhyaḥ
Genitivesamāvṛttasya samāvṛttayoḥ samāvṛttānām
Locativesamāvṛtte samāvṛttayoḥ samāvṛtteṣu

Compound samāvṛtta -

Adverb -samāvṛttam -samāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria