Declension table of ?samāvṛtā

Deva

FeminineSingularDualPlural
Nominativesamāvṛtā samāvṛte samāvṛtāḥ
Vocativesamāvṛte samāvṛte samāvṛtāḥ
Accusativesamāvṛtām samāvṛte samāvṛtāḥ
Instrumentalsamāvṛtayā samāvṛtābhyām samāvṛtābhiḥ
Dativesamāvṛtāyai samāvṛtābhyām samāvṛtābhyaḥ
Ablativesamāvṛtāyāḥ samāvṛtābhyām samāvṛtābhyaḥ
Genitivesamāvṛtāyāḥ samāvṛtayoḥ samāvṛtānām
Locativesamāvṛtāyām samāvṛtayoḥ samāvṛtāsu

Adverb -samāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria