Declension table of ?samātṛcakravāla

Deva

NeuterSingularDualPlural
Nominativesamātṛcakravālam samātṛcakravāle samātṛcakravālāni
Vocativesamātṛcakravāla samātṛcakravāle samātṛcakravālāni
Accusativesamātṛcakravālam samātṛcakravāle samātṛcakravālāni
Instrumentalsamātṛcakravālena samātṛcakravālābhyām samātṛcakravālaiḥ
Dativesamātṛcakravālāya samātṛcakravālābhyām samātṛcakravālebhyaḥ
Ablativesamātṛcakravālāt samātṛcakravālābhyām samātṛcakravālebhyaḥ
Genitivesamātṛcakravālasya samātṛcakravālayoḥ samātṛcakravālānām
Locativesamātṛcakravāle samātṛcakravālayoḥ samātṛcakravāleṣu

Compound samātṛcakravāla -

Adverb -samātṛcakravālam -samātṛcakravālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria