Declension table of ?samāsasañjña

Deva

MasculineSingularDualPlural
Nominativesamāsasañjñaḥ samāsasañjñau samāsasañjñāḥ
Vocativesamāsasañjña samāsasañjñau samāsasañjñāḥ
Accusativesamāsasañjñam samāsasañjñau samāsasañjñān
Instrumentalsamāsasañjñena samāsasañjñābhyām samāsasañjñaiḥ samāsasañjñebhiḥ
Dativesamāsasañjñāya samāsasañjñābhyām samāsasañjñebhyaḥ
Ablativesamāsasañjñāt samāsasañjñābhyām samāsasañjñebhyaḥ
Genitivesamāsasañjñasya samāsasañjñayoḥ samāsasañjñānām
Locativesamāsasañjñe samāsasañjñayoḥ samāsasañjñeṣu

Compound samāsasañjña -

Adverb -samāsasañjñam -samāsasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria