Declension table of ?samāsasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesamāsasaṃhitā samāsasaṃhite samāsasaṃhitāḥ
Vocativesamāsasaṃhite samāsasaṃhite samāsasaṃhitāḥ
Accusativesamāsasaṃhitām samāsasaṃhite samāsasaṃhitāḥ
Instrumentalsamāsasaṃhitayā samāsasaṃhitābhyām samāsasaṃhitābhiḥ
Dativesamāsasaṃhitāyai samāsasaṃhitābhyām samāsasaṃhitābhyaḥ
Ablativesamāsasaṃhitāyāḥ samāsasaṃhitābhyām samāsasaṃhitābhyaḥ
Genitivesamāsasaṃhitāyāḥ samāsasaṃhitayoḥ samāsasaṃhitānām
Locativesamāsasaṃhitāyām samāsasaṃhitayoḥ samāsasaṃhitāsu

Adverb -samāsasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria