Declension table of ?samāsacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativesamāsacūḍāmaṇiḥ samāsacūḍāmaṇī samāsacūḍāmaṇayaḥ
Vocativesamāsacūḍāmaṇe samāsacūḍāmaṇī samāsacūḍāmaṇayaḥ
Accusativesamāsacūḍāmaṇim samāsacūḍāmaṇī samāsacūḍāmaṇīn
Instrumentalsamāsacūḍāmaṇinā samāsacūḍāmaṇibhyām samāsacūḍāmaṇibhiḥ
Dativesamāsacūḍāmaṇaye samāsacūḍāmaṇibhyām samāsacūḍāmaṇibhyaḥ
Ablativesamāsacūḍāmaṇeḥ samāsacūḍāmaṇibhyām samāsacūḍāmaṇibhyaḥ
Genitivesamāsacūḍāmaṇeḥ samāsacūḍāmaṇyoḥ samāsacūḍāmaṇīnām
Locativesamāsacūḍāmaṇau samāsacūḍāmaṇyoḥ samāsacūḍāmaṇiṣu

Compound samāsacūḍāmaṇi -

Adverb -samāsacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria