Declension table of ?samāsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesamāsṛṣṭaḥ samāsṛṣṭau samāsṛṣṭāḥ
Vocativesamāsṛṣṭa samāsṛṣṭau samāsṛṣṭāḥ
Accusativesamāsṛṣṭam samāsṛṣṭau samāsṛṣṭān
Instrumentalsamāsṛṣṭena samāsṛṣṭābhyām samāsṛṣṭaiḥ samāsṛṣṭebhiḥ
Dativesamāsṛṣṭāya samāsṛṣṭābhyām samāsṛṣṭebhyaḥ
Ablativesamāsṛṣṭāt samāsṛṣṭābhyām samāsṛṣṭebhyaḥ
Genitivesamāsṛṣṭasya samāsṛṣṭayoḥ samāsṛṣṭānām
Locativesamāsṛṣṭe samāsṛṣṭayoḥ samāsṛṣṭeṣu

Compound samāsṛṣṭa -

Adverb -samāsṛṣṭam -samāsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria