सुबन्तावली ?समारोपितकार्मुक

Roma

पुमान्एकद्विबहु
प्रथमासमारोपितकार्मुकः समारोपितकार्मुकौ समारोपितकार्मुकाः
सम्बोधनम्समारोपितकार्मुक समारोपितकार्मुकौ समारोपितकार्मुकाः
द्वितीयासमारोपितकार्मुकम् समारोपितकार्मुकौ समारोपितकार्मुकान्
तृतीयासमारोपितकार्मुकेण समारोपितकार्मुकाभ्याम् समारोपितकार्मुकैः समारोपितकार्मुकेभिः
चतुर्थीसमारोपितकार्मुकाय समारोपितकार्मुकाभ्याम् समारोपितकार्मुकेभ्यः
पञ्चमीसमारोपितकार्मुकात् समारोपितकार्मुकाभ्याम् समारोपितकार्मुकेभ्यः
षष्ठीसमारोपितकार्मुकस्य समारोपितकार्मुकयोः समारोपितकार्मुकाणाम्
सप्तमीसमारोपितकार्मुके समारोपितकार्मुकयोः समारोपितकार्मुकेषु

समास समारोपितकार्मुक

अव्यय ॰समारोपितकार्मुकम् ॰समारोपितकार्मुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria