Declension table of ?samārambhiṇī

Deva

FeminineSingularDualPlural
Nominativesamārambhiṇī samārambhiṇyau samārambhiṇyaḥ
Vocativesamārambhiṇi samārambhiṇyau samārambhiṇyaḥ
Accusativesamārambhiṇīm samārambhiṇyau samārambhiṇīḥ
Instrumentalsamārambhiṇyā samārambhiṇībhyām samārambhiṇībhiḥ
Dativesamārambhiṇyai samārambhiṇībhyām samārambhiṇībhyaḥ
Ablativesamārambhiṇyāḥ samārambhiṇībhyām samārambhiṇībhyaḥ
Genitivesamārambhiṇyāḥ samārambhiṇyoḥ samārambhiṇīnām
Locativesamārambhiṇyām samārambhiṇyoḥ samārambhiṇīṣu

Compound samārambhiṇi - samārambhiṇī -

Adverb -samārambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria