सुबन्तावली ?समारब्धतर

Roma

पुमान्एकद्विबहु
प्रथमासमारब्धतरः समारब्धतरौ समारब्धतराः
सम्बोधनम्समारब्धतर समारब्धतरौ समारब्धतराः
द्वितीयासमारब्धतरम् समारब्धतरौ समारब्धतरान्
तृतीयासमारब्धतरेण समारब्धतराभ्याम् समारब्धतरैः समारब्धतरेभिः
चतुर्थीसमारब्धतराय समारब्धतराभ्याम् समारब्धतरेभ्यः
पञ्चमीसमारब्धतरात् समारब्धतराभ्याम् समारब्धतरेभ्यः
षष्ठीसमारब्धतरस्य समारब्धतरयोः समारब्धतराणाम्
सप्तमीसमारब्धतरे समारब्धतरयोः समारब्धतरेषु

समास समारब्धतर

अव्यय ॰समारब्धतरम् ॰समारब्धतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria