Declension table of samārabdha

Deva

MasculineSingularDualPlural
Nominativesamārabdhaḥ samārabdhau samārabdhāḥ
Vocativesamārabdha samārabdhau samārabdhāḥ
Accusativesamārabdham samārabdhau samārabdhān
Instrumentalsamārabdhena samārabdhābhyām samārabdhaiḥ samārabdhebhiḥ
Dativesamārabdhāya samārabdhābhyām samārabdhebhyaḥ
Ablativesamārabdhāt samārabdhābhyām samārabdhebhyaḥ
Genitivesamārabdhasya samārabdhayoḥ samārabdhānām
Locativesamārabdhe samārabdhayoḥ samārabdheṣu

Compound samārabdha -

Adverb -samārabdham -samārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria