Declension table of ?samāpyāyita

Deva

NeuterSingularDualPlural
Nominativesamāpyāyitam samāpyāyite samāpyāyitāni
Vocativesamāpyāyita samāpyāyite samāpyāyitāni
Accusativesamāpyāyitam samāpyāyite samāpyāyitāni
Instrumentalsamāpyāyitena samāpyāyitābhyām samāpyāyitaiḥ
Dativesamāpyāyitāya samāpyāyitābhyām samāpyāyitebhyaḥ
Ablativesamāpyāyitāt samāpyāyitābhyām samāpyāyitebhyaḥ
Genitivesamāpyāyitasya samāpyāyitayoḥ samāpyāyitānām
Locativesamāpyāyite samāpyāyitayoḥ samāpyāyiteṣu

Compound samāpyāyita -

Adverb -samāpyāyitam -samāpyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria