Declension table of ?samāplutā

Deva

FeminineSingularDualPlural
Nominativesamāplutā samāplute samāplutāḥ
Vocativesamāplute samāplute samāplutāḥ
Accusativesamāplutām samāplute samāplutāḥ
Instrumentalsamāplutayā samāplutābhyām samāplutābhiḥ
Dativesamāplutāyai samāplutābhyām samāplutābhyaḥ
Ablativesamāplutāyāḥ samāplutābhyām samāplutābhyaḥ
Genitivesamāplutāyāḥ samāplutayoḥ samāplutānām
Locativesamāplutāyām samāplutayoḥ samāplutāsu

Adverb -samāplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria