Declension table of ?samāpitā

Deva

FeminineSingularDualPlural
Nominativesamāpitā samāpite samāpitāḥ
Vocativesamāpite samāpite samāpitāḥ
Accusativesamāpitām samāpite samāpitāḥ
Instrumentalsamāpitayā samāpitābhyām samāpitābhiḥ
Dativesamāpitāyai samāpitābhyām samāpitābhyaḥ
Ablativesamāpitāyāḥ samāpitābhyām samāpitābhyaḥ
Genitivesamāpitāyāḥ samāpitayoḥ samāpitānām
Locativesamāpitāyām samāpitayoḥ samāpitāsu

Adverb -samāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria