Declension table of ?samāpayitavya

Deva

NeuterSingularDualPlural
Nominativesamāpayitavyam samāpayitavye samāpayitavyāni
Vocativesamāpayitavya samāpayitavye samāpayitavyāni
Accusativesamāpayitavyam samāpayitavye samāpayitavyāni
Instrumentalsamāpayitavyena samāpayitavyābhyām samāpayitavyaiḥ
Dativesamāpayitavyāya samāpayitavyābhyām samāpayitavyebhyaḥ
Ablativesamāpayitavyāt samāpayitavyābhyām samāpayitavyebhyaḥ
Genitivesamāpayitavyasya samāpayitavyayoḥ samāpayitavyānām
Locativesamāpayitavye samāpayitavyayoḥ samāpayitavyeṣu

Compound samāpayitavya -

Adverb -samāpayitavyam -samāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria