Declension table of ?samāpakatva

Deva

NeuterSingularDualPlural
Nominativesamāpakatvam samāpakatve samāpakatvāni
Vocativesamāpakatva samāpakatve samāpakatvāni
Accusativesamāpakatvam samāpakatve samāpakatvāni
Instrumentalsamāpakatvena samāpakatvābhyām samāpakatvaiḥ
Dativesamāpakatvāya samāpakatvābhyām samāpakatvebhyaḥ
Ablativesamāpakatvāt samāpakatvābhyām samāpakatvebhyaḥ
Genitivesamāpakatvasya samāpakatvayoḥ samāpakatvānām
Locativesamāpakatve samāpakatvayoḥ samāpakatveṣu

Compound samāpakatva -

Adverb -samāpakatvam -samāpakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria