Declension table of ?samāpādana

Deva

NeuterSingularDualPlural
Nominativesamāpādanam samāpādane samāpādanāni
Vocativesamāpādana samāpādane samāpādanāni
Accusativesamāpādanam samāpādane samāpādanāni
Instrumentalsamāpādanena samāpādanābhyām samāpādanaiḥ
Dativesamāpādanāya samāpādanābhyām samāpādanebhyaḥ
Ablativesamāpādanāt samāpādanābhyām samāpādanebhyaḥ
Genitivesamāpādanasya samāpādanayoḥ samāpādanānām
Locativesamāpādane samāpādanayoḥ samāpādaneṣu

Compound samāpādana -

Adverb -samāpādanam -samāpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria