सुबन्तावली ?समानोत्तममध्यमाधम

Roma

पुमान्एकद्विबहु
प्रथमासमानोत्तममध्यमाधमः समानोत्तममध्यमाधमौ समानोत्तममध्यमाधमाः
सम्बोधनम्समानोत्तममध्यमाधम समानोत्तममध्यमाधमौ समानोत्तममध्यमाधमाः
द्वितीयासमानोत्तममध्यमाधमम् समानोत्तममध्यमाधमौ समानोत्तममध्यमाधमान्
तृतीयासमानोत्तममध्यमाधमेन समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमैः समानोत्तममध्यमाधमेभिः
चतुर्थीसमानोत्तममध्यमाधमाय समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमेभ्यः
पञ्चमीसमानोत्तममध्यमाधमात् समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमेभ्यः
षष्ठीसमानोत्तममध्यमाधमस्य समानोत्तममध्यमाधमयोः समानोत्तममध्यमाधमानाम्
सप्तमीसमानोत्तममध्यमाधमे समानोत्तममध्यमाधमयोः समानोत्तममध्यमाधमेषु

समास समानोत्तममध्यमाधम

अव्यय ॰समानोत्तममध्यमाधमम् ॰समानोत्तममध्यमाधमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria