Declension table of ?samānodikā

Deva

FeminineSingularDualPlural
Nominativesamānodikā samānodike samānodikāḥ
Vocativesamānodike samānodike samānodikāḥ
Accusativesamānodikām samānodike samānodikāḥ
Instrumentalsamānodikayā samānodikābhyām samānodikābhiḥ
Dativesamānodikāyai samānodikābhyām samānodikābhyaḥ
Ablativesamānodikāyāḥ samānodikābhyām samānodikābhyaḥ
Genitivesamānodikāyāḥ samānodikayoḥ samānodikānām
Locativesamānodikāyām samānodikayoḥ samānodikāsu

Adverb -samānodikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria