Declension table of ?samānītā

Deva

FeminineSingularDualPlural
Nominativesamānītā samānīte samānītāḥ
Vocativesamānīte samānīte samānītāḥ
Accusativesamānītām samānīte samānītāḥ
Instrumentalsamānītayā samānītābhyām samānītābhiḥ
Dativesamānītāyai samānītābhyām samānītābhyaḥ
Ablativesamānītāyāḥ samānītābhyām samānītābhyaḥ
Genitivesamānītāyāḥ samānītayoḥ samānītānām
Locativesamānītāyām samānītayoḥ samānītāsu

Adverb -samānītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria