Declension table of ?samānayogakṣema

Deva

NeuterSingularDualPlural
Nominativesamānayogakṣemam samānayogakṣeme samānayogakṣemāṇi
Vocativesamānayogakṣema samānayogakṣeme samānayogakṣemāṇi
Accusativesamānayogakṣemam samānayogakṣeme samānayogakṣemāṇi
Instrumentalsamānayogakṣemeṇa samānayogakṣemābhyām samānayogakṣemaiḥ
Dativesamānayogakṣemāya samānayogakṣemābhyām samānayogakṣemebhyaḥ
Ablativesamānayogakṣemāt samānayogakṣemābhyām samānayogakṣemebhyaḥ
Genitivesamānayogakṣemasya samānayogakṣemayoḥ samānayogakṣemāṇām
Locativesamānayogakṣeme samānayogakṣemayoḥ samānayogakṣemeṣu

Compound samānayogakṣema -

Adverb -samānayogakṣemam -samānayogakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria