Declension table of ?samānayama

Deva

MasculineSingularDualPlural
Nominativesamānayamaḥ samānayamau samānayamāḥ
Vocativesamānayama samānayamau samānayamāḥ
Accusativesamānayamam samānayamau samānayamān
Instrumentalsamānayamena samānayamābhyām samānayamaiḥ samānayamebhiḥ
Dativesamānayamāya samānayamābhyām samānayamebhyaḥ
Ablativesamānayamāt samānayamābhyām samānayamebhyaḥ
Genitivesamānayamasya samānayamayoḥ samānayamānām
Locativesamānayame samānayamayoḥ samānayameṣu

Compound samānayama -

Adverb -samānayamam -samānayamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria