सुबन्तावली ?समानव्रतचारित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासमानव्रतचारित्वम् समानव्रतचारित्वे समानव्रतचारित्वानि
सम्बोधनम्समानव्रतचारित्व समानव्रतचारित्वे समानव्रतचारित्वानि
द्वितीयासमानव्रतचारित्वम् समानव्रतचारित्वे समानव्रतचारित्वानि
तृतीयासमानव्रतचारित्वेन समानव्रतचारित्वाभ्याम् समानव्रतचारित्वैः
चतुर्थीसमानव्रतचारित्वाय समानव्रतचारित्वाभ्याम् समानव्रतचारित्वेभ्यः
पञ्चमीसमानव्रतचारित्वात् समानव्रतचारित्वाभ्याम् समानव्रतचारित्वेभ्यः
षष्ठीसमानव्रतचारित्वस्य समानव्रतचारित्वयोः समानव्रतचारित्वानाम्
सप्तमीसमानव्रतचारित्वे समानव्रतचारित्वयोः समानव्रतचारित्वेषु

समास समानव्रतचारित्व

अव्यय ॰समानव्रतचारित्वम् ॰समानव्रतचारित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria