Declension table of ?samānavratacārin

Deva

MasculineSingularDualPlural
Nominativesamānavratacārī samānavratacāriṇau samānavratacāriṇaḥ
Vocativesamānavratacārin samānavratacāriṇau samānavratacāriṇaḥ
Accusativesamānavratacāriṇam samānavratacāriṇau samānavratacāriṇaḥ
Instrumentalsamānavratacāriṇā samānavratacāribhyām samānavratacāribhiḥ
Dativesamānavratacāriṇe samānavratacāribhyām samānavratacāribhyaḥ
Ablativesamānavratacāriṇaḥ samānavratacāribhyām samānavratacāribhyaḥ
Genitivesamānavratacāriṇaḥ samānavratacāriṇoḥ samānavratacāriṇām
Locativesamānavratacāriṇi samānavratacāriṇoḥ samānavratacāriṣu

Compound samānavratacāri -

Adverb -samānavratacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria