सुबन्तावली समानव्रतभृताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | समानव्रतभृता | समानव्रतभृते | समानव्रतभृताः |
सम्बोधनम् | समानव्रतभृते | समानव्रतभृते | समानव्रतभृताः |
द्वितीया | समानव्रतभृताम् | समानव्रतभृते | समानव्रतभृताः |
तृतीया | समानव्रतभृतया | समानव्रतभृताभ्याम् | समानव्रतभृताभिः |
चतुर्थी | समानव्रतभृतायै | समानव्रतभृताभ्याम् | समानव्रतभृताभ्यः |
पञ्चमी | समानव्रतभृतायाः | समानव्रतभृताभ्याम् | समानव्रतभृताभ्यः |
षष्ठी | समानव्रतभृतायाः | समानव्रतभृतयोः | समानव्रतभृतानाम् |
सप्तमी | समानव्रतभृतायाम् | समानव्रतभृतयोः | समानव्रतभृतासु |