Declension table of ?samānavidya

Deva

MasculineSingularDualPlural
Nominativesamānavidyaḥ samānavidyau samānavidyāḥ
Vocativesamānavidya samānavidyau samānavidyāḥ
Accusativesamānavidyam samānavidyau samānavidyān
Instrumentalsamānavidyena samānavidyābhyām samānavidyaiḥ samānavidyebhiḥ
Dativesamānavidyāya samānavidyābhyām samānavidyebhyaḥ
Ablativesamānavidyāt samānavidyābhyām samānavidyebhyaḥ
Genitivesamānavidyasya samānavidyayoḥ samānavidyānām
Locativesamānavidye samānavidyayoḥ samānavidyeṣu

Compound samānavidya -

Adverb -samānavidyam -samānavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria