सुबन्तावली ?समानवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमासमानवचनम् समानवचने समानवचनानि
सम्बोधनम्समानवचन समानवचने समानवचनानि
द्वितीयासमानवचनम् समानवचने समानवचनानि
तृतीयासमानवचनेन समानवचनाभ्याम् समानवचनैः
चतुर्थीसमानवचनाय समानवचनाभ्याम् समानवचनेभ्यः
पञ्चमीसमानवचनात् समानवचनाभ्याम् समानवचनेभ्यः
षष्ठीसमानवचनस्य समानवचनयोः समानवचनानाम्
सप्तमीसमानवचने समानवचनयोः समानवचनेषु

समास समानवचन

अव्यय ॰समानवचनम् ॰समानवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria