Declension table of ?samānasukhaduḥkhatā

Deva

FeminineSingularDualPlural
Nominativesamānasukhaduḥkhatā samānasukhaduḥkhate samānasukhaduḥkhatāḥ
Vocativesamānasukhaduḥkhate samānasukhaduḥkhate samānasukhaduḥkhatāḥ
Accusativesamānasukhaduḥkhatām samānasukhaduḥkhate samānasukhaduḥkhatāḥ
Instrumentalsamānasukhaduḥkhatayā samānasukhaduḥkhatābhyām samānasukhaduḥkhatābhiḥ
Dativesamānasukhaduḥkhatāyai samānasukhaduḥkhatābhyām samānasukhaduḥkhatābhyaḥ
Ablativesamānasukhaduḥkhatāyāḥ samānasukhaduḥkhatābhyām samānasukhaduḥkhatābhyaḥ
Genitivesamānasukhaduḥkhatāyāḥ samānasukhaduḥkhatayoḥ samānasukhaduḥkhatānām
Locativesamānasukhaduḥkhatāyām samānasukhaduḥkhatayoḥ samānasukhaduḥkhatāsu

Adverb -samānasukhaduḥkhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria