सुबन्तावली ?समानसलिला

Roma

स्त्रीएकद्विबहु
प्रथमासमानसलिला समानसलिले समानसलिलाः
सम्बोधनम्समानसलिले समानसलिले समानसलिलाः
द्वितीयासमानसलिलाम् समानसलिले समानसलिलाः
तृतीयासमानसलिलया समानसलिलाभ्याम् समानसलिलाभिः
चतुर्थीसमानसलिलायै समानसलिलाभ्याम् समानसलिलाभ्यः
पञ्चमीसमानसलिलायाः समानसलिलाभ्याम् समानसलिलाभ्यः
षष्ठीसमानसलिलायाः समानसलिलयोः समानसलिलानाम्
सप्तमीसमानसलिलायाम् समानसलिलयोः समानसलिलासु

अव्यय ॰समानसलिलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria