Declension table of ?samānapravaragrantha

Deva

MasculineSingularDualPlural
Nominativesamānapravaragranthaḥ samānapravaragranthau samānapravaragranthāḥ
Vocativesamānapravaragrantha samānapravaragranthau samānapravaragranthāḥ
Accusativesamānapravaragrantham samānapravaragranthau samānapravaragranthān
Instrumentalsamānapravaragranthena samānapravaragranthābhyām samānapravaragranthaiḥ samānapravaragranthebhiḥ
Dativesamānapravaragranthāya samānapravaragranthābhyām samānapravaragranthebhyaḥ
Ablativesamānapravaragranthāt samānapravaragranthābhyām samānapravaragranthebhyaḥ
Genitivesamānapravaragranthasya samānapravaragranthayoḥ samānapravaragranthānām
Locativesamānapravaragranthe samānapravaragranthayoḥ samānapravaragrantheṣu

Compound samānapravaragrantha -

Adverb -samānapravaragrantham -samānapravaragranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria