Declension table of ?samānaprabhṛti

Deva

MasculineSingularDualPlural
Nominativesamānaprabhṛtiḥ samānaprabhṛtī samānaprabhṛtayaḥ
Vocativesamānaprabhṛte samānaprabhṛtī samānaprabhṛtayaḥ
Accusativesamānaprabhṛtim samānaprabhṛtī samānaprabhṛtīn
Instrumentalsamānaprabhṛtinā samānaprabhṛtibhyām samānaprabhṛtibhiḥ
Dativesamānaprabhṛtaye samānaprabhṛtibhyām samānaprabhṛtibhyaḥ
Ablativesamānaprabhṛteḥ samānaprabhṛtibhyām samānaprabhṛtibhyaḥ
Genitivesamānaprabhṛteḥ samānaprabhṛtyoḥ samānaprabhṛtīnām
Locativesamānaprabhṛtau samānaprabhṛtyoḥ samānaprabhṛtiṣu

Compound samānaprabhṛti -

Adverb -samānaprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria