Declension table of ?samānaloka

Deva

MasculineSingularDualPlural
Nominativesamānalokaḥ samānalokau samānalokāḥ
Vocativesamānaloka samānalokau samānalokāḥ
Accusativesamānalokam samānalokau samānalokān
Instrumentalsamānalokena samānalokābhyām samānalokaiḥ samānalokebhiḥ
Dativesamānalokāya samānalokābhyām samānalokebhyaḥ
Ablativesamānalokāt samānalokābhyām samānalokebhyaḥ
Genitivesamānalokasya samānalokayoḥ samānalokānām
Locativesamānaloke samānalokayoḥ samānalokeṣu

Compound samānaloka -

Adverb -samānalokam -samānalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria