Declension table of ?samānakartṛka

Deva

MasculineSingularDualPlural
Nominativesamānakartṛkaḥ samānakartṛkau samānakartṛkāḥ
Vocativesamānakartṛka samānakartṛkau samānakartṛkāḥ
Accusativesamānakartṛkam samānakartṛkau samānakartṛkān
Instrumentalsamānakartṛkeṇa samānakartṛkābhyām samānakartṛkaiḥ samānakartṛkebhiḥ
Dativesamānakartṛkāya samānakartṛkābhyām samānakartṛkebhyaḥ
Ablativesamānakartṛkāt samānakartṛkābhyām samānakartṛkebhyaḥ
Genitivesamānakartṛkasya samānakartṛkayoḥ samānakartṛkāṇām
Locativesamānakartṛke samānakartṛkayoḥ samānakartṛkeṣu

Compound samānakartṛka -

Adverb -samānakartṛkam -samānakartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria