Declension table of ?samānajātīya

Deva

MasculineSingularDualPlural
Nominativesamānajātīyaḥ samānajātīyau samānajātīyāḥ
Vocativesamānajātīya samānajātīyau samānajātīyāḥ
Accusativesamānajātīyam samānajātīyau samānajātīyān
Instrumentalsamānajātīyena samānajātīyābhyām samānajātīyaiḥ samānajātīyebhiḥ
Dativesamānajātīyāya samānajātīyābhyām samānajātīyebhyaḥ
Ablativesamānajātīyāt samānajātīyābhyām samānajātīyebhyaḥ
Genitivesamānajātīyasya samānajātīyayoḥ samānajātīyānām
Locativesamānajātīye samānajātīyayoḥ samānajātīyeṣu

Compound samānajātīya -

Adverb -samānajātīyam -samānajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria