Declension table of ?samānajāti

Deva

MasculineSingularDualPlural
Nominativesamānajātiḥ samānajātī samānajātayaḥ
Vocativesamānajāte samānajātī samānajātayaḥ
Accusativesamānajātim samānajātī samānajātīn
Instrumentalsamānajātinā samānajātibhyām samānajātibhiḥ
Dativesamānajātaye samānajātibhyām samānajātibhyaḥ
Ablativesamānajāteḥ samānajātibhyām samānajātibhyaḥ
Genitivesamānajāteḥ samānajātyoḥ samānajātīnām
Locativesamānajātau samānajātyoḥ samānajātiṣu

Compound samānajāti -

Adverb -samānajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria