Declension table of ?samānadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativesamānadakṣiṇaḥ samānadakṣiṇau samānadakṣiṇāḥ
Vocativesamānadakṣiṇa samānadakṣiṇau samānadakṣiṇāḥ
Accusativesamānadakṣiṇam samānadakṣiṇau samānadakṣiṇān
Instrumentalsamānadakṣiṇena samānadakṣiṇābhyām samānadakṣiṇaiḥ samānadakṣiṇebhiḥ
Dativesamānadakṣiṇāya samānadakṣiṇābhyām samānadakṣiṇebhyaḥ
Ablativesamānadakṣiṇāt samānadakṣiṇābhyām samānadakṣiṇebhyaḥ
Genitivesamānadakṣiṇasya samānadakṣiṇayoḥ samānadakṣiṇānām
Locativesamānadakṣiṇe samānadakṣiṇayoḥ samānadakṣiṇeṣu

Compound samānadakṣiṇa -

Adverb -samānadakṣiṇam -samānadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria