Declension table of ?samānadakṣa

Deva

NeuterSingularDualPlural
Nominativesamānadakṣam samānadakṣe samānadakṣāṇi
Vocativesamānadakṣa samānadakṣe samānadakṣāṇi
Accusativesamānadakṣam samānadakṣe samānadakṣāṇi
Instrumentalsamānadakṣeṇa samānadakṣābhyām samānadakṣaiḥ
Dativesamānadakṣāya samānadakṣābhyām samānadakṣebhyaḥ
Ablativesamānadakṣāt samānadakṣābhyām samānadakṣebhyaḥ
Genitivesamānadakṣasya samānadakṣayoḥ samānadakṣāṇām
Locativesamānadakṣe samānadakṣayoḥ samānadakṣeṣu

Compound samānadakṣa -

Adverb -samānadakṣam -samānadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria