Declension table of ?samānabrāhmaṇīyā

Deva

FeminineSingularDualPlural
Nominativesamānabrāhmaṇīyā samānabrāhmaṇīye samānabrāhmaṇīyāḥ
Vocativesamānabrāhmaṇīye samānabrāhmaṇīye samānabrāhmaṇīyāḥ
Accusativesamānabrāhmaṇīyām samānabrāhmaṇīye samānabrāhmaṇīyāḥ
Instrumentalsamānabrāhmaṇīyayā samānabrāhmaṇīyābhyām samānabrāhmaṇīyābhiḥ
Dativesamānabrāhmaṇīyāyai samānabrāhmaṇīyābhyām samānabrāhmaṇīyābhyaḥ
Ablativesamānabrāhmaṇīyāyāḥ samānabrāhmaṇīyābhyām samānabrāhmaṇīyābhyaḥ
Genitivesamānabrāhmaṇīyāyāḥ samānabrāhmaṇīyayoḥ samānabrāhmaṇīyānām
Locativesamānabrāhmaṇīyāyām samānabrāhmaṇīyayoḥ samānabrāhmaṇīyāsu

Adverb -samānabrāhmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria