सुबन्तावली ?समानबर्हिस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमानबर्हिः समानबर्हिषी समानबर्हींषि
सम्बोधनम्समानबर्हिः समानबर्हिषी समानबर्हींषि
द्वितीयासमानबर्हिः समानबर्हिषी समानबर्हींषि
तृतीयासमानबर्हिषा समानबर्हिर्भ्याम् समानबर्हिर्भिः
चतुर्थीसमानबर्हिषे समानबर्हिर्भ्याम् समानबर्हिर्भ्यः
पञ्चमीसमानबर्हिषः समानबर्हिर्भ्याम् समानबर्हिर्भ्यः
षष्ठीसमानबर्हिषः समानबर्हिषोः समानबर्हिषाम्
सप्तमीसमानबर्हिषि समानबर्हिषोः समानबर्हिःषु

समास समानबर्हिस्

अव्यय ॰समानबर्हिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria