Declension table of ?samānārthakā

Deva

FeminineSingularDualPlural
Nominativesamānārthakā samānārthake samānārthakāḥ
Vocativesamānārthake samānārthake samānārthakāḥ
Accusativesamānārthakām samānārthake samānārthakāḥ
Instrumentalsamānārthakayā samānārthakābhyām samānārthakābhiḥ
Dativesamānārthakāyai samānārthakābhyām samānārthakābhyaḥ
Ablativesamānārthakāyāḥ samānārthakābhyām samānārthakābhyaḥ
Genitivesamānārthakāyāḥ samānārthakayoḥ samānārthakānām
Locativesamānārthakāyām samānārthakayoḥ samānārthakāsu

Adverb -samānārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria