Declension table of ?samālabdha

Deva

NeuterSingularDualPlural
Nominativesamālabdham samālabdhe samālabdhāni
Vocativesamālabdha samālabdhe samālabdhāni
Accusativesamālabdham samālabdhe samālabdhāni
Instrumentalsamālabdhena samālabdhābhyām samālabdhaiḥ
Dativesamālabdhāya samālabdhābhyām samālabdhebhyaḥ
Ablativesamālabdhāt samālabdhābhyām samālabdhebhyaḥ
Genitivesamālabdhasya samālabdhayoḥ samālabdhānām
Locativesamālabdhe samālabdhayoḥ samālabdheṣu

Compound samālabdha -

Adverb -samālabdham -samālabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria