Declension table of ?samākarṣa

Deva

MasculineSingularDualPlural
Nominativesamākarṣaḥ samākarṣau samākarṣāḥ
Vocativesamākarṣa samākarṣau samākarṣāḥ
Accusativesamākarṣam samākarṣau samākarṣān
Instrumentalsamākarṣeṇa samākarṣābhyām samākarṣaiḥ samākarṣebhiḥ
Dativesamākarṣāya samākarṣābhyām samākarṣebhyaḥ
Ablativesamākarṣāt samākarṣābhyām samākarṣebhyaḥ
Genitivesamākarṣasya samākarṣayoḥ samākarṣāṇām
Locativesamākarṣe samākarṣayoḥ samākarṣeṣu

Compound samākarṣa -

Adverb -samākarṣam -samākarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria