Declension table of ?samākṣika

Deva

NeuterSingularDualPlural
Nominativesamākṣikam samākṣike samākṣikāṇi
Vocativesamākṣika samākṣike samākṣikāṇi
Accusativesamākṣikam samākṣike samākṣikāṇi
Instrumentalsamākṣikeṇa samākṣikābhyām samākṣikaiḥ
Dativesamākṣikāya samākṣikābhyām samākṣikebhyaḥ
Ablativesamākṣikāt samākṣikābhyām samākṣikebhyaḥ
Genitivesamākṣikasya samākṣikayoḥ samākṣikāṇām
Locativesamākṣike samākṣikayoḥ samākṣikeṣu

Compound samākṣika -

Adverb -samākṣikam -samākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria